Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राजभट

राजभट /rāja-bhaṭa/ m. царский воин

существительное, м.р.

sg.du.pl.
Nom.rājabhaṭaḥrājabhaṭaurājabhaṭāḥ
Gen.rājabhaṭasyarājabhaṭayoḥrājabhaṭānām
Dat.rājabhaṭāyarājabhaṭābhyāmrājabhaṭebhyaḥ
Instr.rājabhaṭenarājabhaṭābhyāmrājabhaṭaiḥ
Acc.rājabhaṭamrājabhaṭaurājabhaṭān
Abl.rājabhaṭātrājabhaṭābhyāmrājabhaṭebhyaḥ
Loc.rājabhaṭerājabhaṭayoḥrājabhaṭeṣu
Voc.rājabhaṭarājabhaṭaurājabhaṭāḥ



Monier-Williams Sanskrit-English Dictionary

---

  राजभट [ rājabhaṭa ] [ rāja-bhaṭa ] m. a king's soldier , soldier of the royal army Lit. Kāv. Lit. Kathās.

   a messenger , envoy (= [ dūta ] ) Lit. VP. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,