Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सबाष्प

सबाष्प /sabāṣpa/ проливающий слёзы, плачущий;
Acc. [drone1]सबाष्पम्[/drone1] adv. со слезами, слёзно

Adj., m./n./f.

m.sg.du.pl.
Nom.sabāṣpaḥsabāṣpausabāṣpāḥ
Gen.sabāṣpasyasabāṣpayoḥsabāṣpāṇām
Dat.sabāṣpāyasabāṣpābhyāmsabāṣpebhyaḥ
Instr.sabāṣpeṇasabāṣpābhyāmsabāṣpaiḥ
Acc.sabāṣpamsabāṣpausabāṣpān
Abl.sabāṣpātsabāṣpābhyāmsabāṣpebhyaḥ
Loc.sabāṣpesabāṣpayoḥsabāṣpeṣu
Voc.sabāṣpasabāṣpausabāṣpāḥ


f.sg.du.pl.
Nom.sabāṣpāsabāṣpesabāṣpāḥ
Gen.sabāṣpāyāḥsabāṣpayoḥsabāṣpāṇām
Dat.sabāṣpāyaisabāṣpābhyāmsabāṣpābhyaḥ
Instr.sabāṣpayāsabāṣpābhyāmsabāṣpābhiḥ
Acc.sabāṣpāmsabāṣpesabāṣpāḥ
Abl.sabāṣpāyāḥsabāṣpābhyāmsabāṣpābhyaḥ
Loc.sabāṣpāyāmsabāṣpayoḥsabāṣpāsu
Voc.sabāṣpesabāṣpesabāṣpāḥ


n.sg.du.pl.
Nom.sabāṣpamsabāṣpesabāṣpāṇi
Gen.sabāṣpasyasabāṣpayoḥsabāṣpāṇām
Dat.sabāṣpāyasabāṣpābhyāmsabāṣpebhyaḥ
Instr.sabāṣpeṇasabāṣpābhyāmsabāṣpaiḥ
Acc.sabāṣpamsabāṣpesabāṣpāṇi
Abl.sabāṣpātsabāṣpābhyāmsabāṣpebhyaḥ
Loc.sabāṣpesabāṣpayoḥsabāṣpeṣu
Voc.sabāṣpasabāṣpesabāṣpāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सबाष्प [ sabāṣpa ] [ sa-bāṣpa ] m. f. n. tearful , weeping ( [ am ] ind. ) Lit. Hariv. Lit. Kāv. Lit. Kathās.

   [ sabāṣpam ] ind. , see [ sabāṣpa ]

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,