Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भूतिकाम

भूतिकाम /bhūti-kāma/ bah. желающий блага

Adj., m./n./f.

m.sg.du.pl.
Nom.bhūtikāmaḥbhūtikāmaubhūtikāmāḥ
Gen.bhūtikāmasyabhūtikāmayoḥbhūtikāmānām
Dat.bhūtikāmāyabhūtikāmābhyāmbhūtikāmebhyaḥ
Instr.bhūtikāmenabhūtikāmābhyāmbhūtikāmaiḥ
Acc.bhūtikāmambhūtikāmaubhūtikāmān
Abl.bhūtikāmātbhūtikāmābhyāmbhūtikāmebhyaḥ
Loc.bhūtikāmebhūtikāmayoḥbhūtikāmeṣu
Voc.bhūtikāmabhūtikāmaubhūtikāmāḥ


f.sg.du.pl.
Nom.bhūtikāmābhūtikāmebhūtikāmāḥ
Gen.bhūtikāmāyāḥbhūtikāmayoḥbhūtikāmānām
Dat.bhūtikāmāyaibhūtikāmābhyāmbhūtikāmābhyaḥ
Instr.bhūtikāmayābhūtikāmābhyāmbhūtikāmābhiḥ
Acc.bhūtikāmāmbhūtikāmebhūtikāmāḥ
Abl.bhūtikāmāyāḥbhūtikāmābhyāmbhūtikāmābhyaḥ
Loc.bhūtikāmāyāmbhūtikāmayoḥbhūtikāmāsu
Voc.bhūtikāmebhūtikāmebhūtikāmāḥ


n.sg.du.pl.
Nom.bhūtikāmambhūtikāmebhūtikāmāni
Gen.bhūtikāmasyabhūtikāmayoḥbhūtikāmānām
Dat.bhūtikāmāyabhūtikāmābhyāmbhūtikāmebhyaḥ
Instr.bhūtikāmenabhūtikāmābhyāmbhūtikāmaiḥ
Acc.bhūtikāmambhūtikāmebhūtikāmāni
Abl.bhūtikāmātbhūtikāmābhyāmbhūtikāmebhyaḥ
Loc.bhūtikāmebhūtikāmayoḥbhūtikāmeṣu
Voc.bhūtikāmabhūtikāmebhūtikāmāni





Monier-Williams Sanskrit-English Dictionary

---

  भूतिकाम [ bhūtikāma ] [ bhū́ti-kāma ] m. f. n. ( [ bhū́ti- ] ) desirous of wealth or property Lit. TS.

   [ bhūtikāma ] m. a king's councillor Lit. L.

   N. of Bṛihas-pati Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,