Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साकाङ्क्ष

साकाङ्क्ष /sākāṅkṣa/
1) чувствующий неудовлетворённость
2) грам. требующий дополнения

Adj., m./n./f.

m.sg.du.pl.
Nom.sākāṅkṣaḥsākāṅkṣausākāṅkṣāḥ
Gen.sākāṅkṣasyasākāṅkṣayoḥsākāṅkṣāṇām
Dat.sākāṅkṣāyasākāṅkṣābhyāmsākāṅkṣebhyaḥ
Instr.sākāṅkṣeṇasākāṅkṣābhyāmsākāṅkṣaiḥ
Acc.sākāṅkṣamsākāṅkṣausākāṅkṣān
Abl.sākāṅkṣātsākāṅkṣābhyāmsākāṅkṣebhyaḥ
Loc.sākāṅkṣesākāṅkṣayoḥsākāṅkṣeṣu
Voc.sākāṅkṣasākāṅkṣausākāṅkṣāḥ


f.sg.du.pl.
Nom.sākāṅkṣāsākāṅkṣesākāṅkṣāḥ
Gen.sākāṅkṣāyāḥsākāṅkṣayoḥsākāṅkṣāṇām
Dat.sākāṅkṣāyaisākāṅkṣābhyāmsākāṅkṣābhyaḥ
Instr.sākāṅkṣayāsākāṅkṣābhyāmsākāṅkṣābhiḥ
Acc.sākāṅkṣāmsākāṅkṣesākāṅkṣāḥ
Abl.sākāṅkṣāyāḥsākāṅkṣābhyāmsākāṅkṣābhyaḥ
Loc.sākāṅkṣāyāmsākāṅkṣayoḥsākāṅkṣāsu
Voc.sākāṅkṣesākāṅkṣesākāṅkṣāḥ


n.sg.du.pl.
Nom.sākāṅkṣamsākāṅkṣesākāṅkṣāṇi
Gen.sākāṅkṣasyasākāṅkṣayoḥsākāṅkṣāṇām
Dat.sākāṅkṣāyasākāṅkṣābhyāmsākāṅkṣebhyaḥ
Instr.sākāṅkṣeṇasākāṅkṣābhyāmsākāṅkṣaiḥ
Acc.sākāṅkṣamsākāṅkṣesākāṅkṣāṇi
Abl.sākāṅkṣātsākāṅkṣābhyāmsākāṅkṣebhyaḥ
Loc.sākāṅkṣesākāṅkṣayoḥsākāṅkṣeṣu
Voc.sākāṅkṣasākāṅkṣesākāṅkṣāṇi





Monier-Williams Sanskrit-English Dictionary

साकाङ्क्ष [ sākāṅkṣa ] [ sākāṅkṣa m. f. n. having a wish or desire , wishing , desirous , longing ( [ am ] ind. " longingly " ) Lit. Kāv. Lit. Hit.

requiring a complement , correlative Lit. Pāṇ. Lit. Sāh.

having significance Lit. MW. =

[ sākāṅkṣam ] ind. , see [ sākāṅkṣa ] , " longingly "







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,