Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पृष्ठभाग

पृष्ठभाग /pṛṣṭha-bhāga/ m.
1) задняя часть
2) обратная, тыльная сторона

существительное, м.р.

sg.du.pl.
Nom.pṛṣṭhabhāgaḥpṛṣṭhabhāgaupṛṣṭhabhāgāḥ
Gen.pṛṣṭhabhāgasyapṛṣṭhabhāgayoḥpṛṣṭhabhāgānām
Dat.pṛṣṭhabhāgāyapṛṣṭhabhāgābhyāmpṛṣṭhabhāgebhyaḥ
Instr.pṛṣṭhabhāgenapṛṣṭhabhāgābhyāmpṛṣṭhabhāgaiḥ
Acc.pṛṣṭhabhāgampṛṣṭhabhāgaupṛṣṭhabhāgān
Abl.pṛṣṭhabhāgātpṛṣṭhabhāgābhyāmpṛṣṭhabhāgebhyaḥ
Loc.pṛṣṭhabhāgepṛṣṭhabhāgayoḥpṛṣṭhabhāgeṣu
Voc.pṛṣṭhabhāgapṛṣṭhabhāgaupṛṣṭhabhāgāḥ



Monier-Williams Sanskrit-English Dictionary

---

  पृष्ठभाग [ pṛṣṭhabhāga ] [ pṛṣṭhá-bhāga ] m. the hinder part , back , rear Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,