Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सभापति

सभापति /sabhā-pati/ m. предводитель или глава собрания

существительное, м.р.

sg.du.pl.
Nom.sabhāpatiḥsabhāpatīsabhāpatayaḥ
Gen.sabhāpateḥsabhāpatyoḥsabhāpatīnām
Dat.sabhāpatayesabhāpatibhyāmsabhāpatibhyaḥ
Instr.sabhāpatināsabhāpatibhyāmsabhāpatibhiḥ
Acc.sabhāpatimsabhāpatīsabhāpatīn
Abl.sabhāpateḥsabhāpatibhyāmsabhāpatibhyaḥ
Loc.sabhāpatausabhāpatyoḥsabhāpatiṣu
Voc.sabhāpatesabhāpatīsabhāpatayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सभापति [ sabhāpati ] [ sabhā́-páti ] m. the president of an assembly or council Lit. VS. Lit. Kathās.

   N. of Bhūta-karman Lit. MBh.

   of an author Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,