Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पूर्वापरदाक्षिण

पूर्वापरदाक्षिण /pūrvāpara-dākṣiṇa/ (/pūrva + apara.../) dv. восточный, западный и южный

Adj., m./n./f.

m.sg.du.pl.
Nom.pūrvāparadakṣiṇaḥpūrvāparadakṣiṇaupūrvāparadakṣiṇāḥ
Gen.pūrvāparadakṣiṇasyapūrvāparadakṣiṇayoḥpūrvāparadakṣiṇānām
Dat.pūrvāparadakṣiṇāyapūrvāparadakṣiṇābhyāmpūrvāparadakṣiṇebhyaḥ
Instr.pūrvāparadakṣiṇenapūrvāparadakṣiṇābhyāmpūrvāparadakṣiṇaiḥ
Acc.pūrvāparadakṣiṇampūrvāparadakṣiṇaupūrvāparadakṣiṇān
Abl.pūrvāparadakṣiṇātpūrvāparadakṣiṇābhyāmpūrvāparadakṣiṇebhyaḥ
Loc.pūrvāparadakṣiṇepūrvāparadakṣiṇayoḥpūrvāparadakṣiṇeṣu
Voc.pūrvāparadakṣiṇapūrvāparadakṣiṇaupūrvāparadakṣiṇāḥ


f.sg.du.pl.
Nom.pūrvāparadakṣiṇāpūrvāparadakṣiṇepūrvāparadakṣiṇāḥ
Gen.pūrvāparadakṣiṇāyāḥpūrvāparadakṣiṇayoḥpūrvāparadakṣiṇānām
Dat.pūrvāparadakṣiṇāyaipūrvāparadakṣiṇābhyāmpūrvāparadakṣiṇābhyaḥ
Instr.pūrvāparadakṣiṇayāpūrvāparadakṣiṇābhyāmpūrvāparadakṣiṇābhiḥ
Acc.pūrvāparadakṣiṇāmpūrvāparadakṣiṇepūrvāparadakṣiṇāḥ
Abl.pūrvāparadakṣiṇāyāḥpūrvāparadakṣiṇābhyāmpūrvāparadakṣiṇābhyaḥ
Loc.pūrvāparadakṣiṇāyāmpūrvāparadakṣiṇayoḥpūrvāparadakṣiṇāsu
Voc.pūrvāparadakṣiṇepūrvāparadakṣiṇepūrvāparadakṣiṇāḥ


n.sg.du.pl.
Nom.pūrvāparadakṣiṇampūrvāparadakṣiṇepūrvāparadakṣiṇāni
Gen.pūrvāparadakṣiṇasyapūrvāparadakṣiṇayoḥpūrvāparadakṣiṇānām
Dat.pūrvāparadakṣiṇāyapūrvāparadakṣiṇābhyāmpūrvāparadakṣiṇebhyaḥ
Instr.pūrvāparadakṣiṇenapūrvāparadakṣiṇābhyāmpūrvāparadakṣiṇaiḥ
Acc.pūrvāparadakṣiṇampūrvāparadakṣiṇepūrvāparadakṣiṇāni
Abl.pūrvāparadakṣiṇātpūrvāparadakṣiṇābhyāmpūrvāparadakṣiṇebhyaḥ
Loc.pūrvāparadakṣiṇepūrvāparadakṣiṇayoḥpūrvāparadakṣiṇeṣu
Voc.pūrvāparadakṣiṇapūrvāparadakṣiṇepūrvāparadakṣiṇāni





Monier-Williams Sanskrit-English Dictionary

---

   पूर्वापरदक्षिण [ pūrvāparadakṣiṇa ] [ pūrvāpara--dakṣiṇa ] m. f. n. eastern , western and southern Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,