Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निर्वेदवन्त्

निर्वेदवन्त् /nirvedavant/ безразличный ко всему

Adj., m./n./f.

m.sg.du.pl.
Nom.nirvedavānnirvedavantaunirvedavantaḥ
Gen.nirvedavataḥnirvedavatoḥnirvedavatām
Dat.nirvedavatenirvedavadbhyāmnirvedavadbhyaḥ
Instr.nirvedavatānirvedavadbhyāmnirvedavadbhiḥ
Acc.nirvedavantamnirvedavantaunirvedavataḥ
Abl.nirvedavataḥnirvedavadbhyāmnirvedavadbhyaḥ
Loc.nirvedavatinirvedavatoḥnirvedavatsu
Voc.nirvedavannirvedavantaunirvedavantaḥ


f.sg.du.pl.
Nom.nirvedavatānirvedavatenirvedavatāḥ
Gen.nirvedavatāyāḥnirvedavatayoḥnirvedavatānām
Dat.nirvedavatāyainirvedavatābhyāmnirvedavatābhyaḥ
Instr.nirvedavatayānirvedavatābhyāmnirvedavatābhiḥ
Acc.nirvedavatāmnirvedavatenirvedavatāḥ
Abl.nirvedavatāyāḥnirvedavatābhyāmnirvedavatābhyaḥ
Loc.nirvedavatāyāmnirvedavatayoḥnirvedavatāsu
Voc.nirvedavatenirvedavatenirvedavatāḥ


n.sg.du.pl.
Nom.nirvedavatnirvedavantī, nirvedavatīnirvedavanti
Gen.nirvedavataḥnirvedavatoḥnirvedavatām
Dat.nirvedavatenirvedavadbhyāmnirvedavadbhyaḥ
Instr.nirvedavatānirvedavadbhyāmnirvedavadbhiḥ
Acc.nirvedavatnirvedavantī, nirvedavatīnirvedavanti
Abl.nirvedavataḥnirvedavadbhyāmnirvedavadbhyaḥ
Loc.nirvedavatinirvedavatoḥnirvedavatsu
Voc.nirvedavatnirvedavantī, nirvedavatīnirvedavanti





Monier-Williams Sanskrit-English Dictionary

   निर्वेदवत् [ nirvedavat ] [ nir-vedá--vat ] m. f. n. despondent , resigned , indifferent Lit. Pañc.







смотрите так же: эстонский словарь, шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,