Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवदान

अवदान /avadāna/ n. геройство; героический поступок

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.avadānamavadāneavadānāni
Gen.avadānasyaavadānayoḥavadānānām
Dat.avadānāyaavadānābhyāmavadānebhyaḥ
Instr.avadānenaavadānābhyāmavadānaiḥ
Acc.avadānamavadāneavadānāni
Abl.avadānātavadānābhyāmavadānebhyaḥ
Loc.avadāneavadānayoḥavadāneṣu
Voc.avadānaavadāneavadānāni



Monier-Williams Sanskrit-English Dictionary

 अवदान [ avadāna ] [ ava-dāna ]1 n. a great or glorious act , achievement (object of a legend Lit. Buddh.) Lit. Śak. Lit. Ragh. xi , 21 Lit. Kum. vii , 48. ( For 2. [ ava-dā́na ] see [ ava√ do ] .)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,