Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधोगत

अधोगत /adho-gata/
1) опустившийся, погрузившийся
2) упавший, деградировавший

Adj., m./n./f.

m.sg.du.pl.
Nom.adhogataḥadhogatauadhogatāḥ
Gen.adhogatasyaadhogatayoḥadhogatānām
Dat.adhogatāyaadhogatābhyāmadhogatebhyaḥ
Instr.adhogatenaadhogatābhyāmadhogataiḥ
Acc.adhogatamadhogatauadhogatān
Abl.adhogatātadhogatābhyāmadhogatebhyaḥ
Loc.adhogateadhogatayoḥadhogateṣu
Voc.adhogataadhogatauadhogatāḥ


f.sg.du.pl.
Nom.adhogatāadhogateadhogatāḥ
Gen.adhogatāyāḥadhogatayoḥadhogatānām
Dat.adhogatāyaiadhogatābhyāmadhogatābhyaḥ
Instr.adhogatayāadhogatābhyāmadhogatābhiḥ
Acc.adhogatāmadhogateadhogatāḥ
Abl.adhogatāyāḥadhogatābhyāmadhogatābhyaḥ
Loc.adhogatāyāmadhogatayoḥadhogatāsu
Voc.adhogateadhogateadhogatāḥ


n.sg.du.pl.
Nom.adhogatamadhogateadhogatāni
Gen.adhogatasyaadhogatayoḥadhogatānām
Dat.adhogatāyaadhogatābhyāmadhogatebhyaḥ
Instr.adhogatenaadhogatābhyāmadhogataiḥ
Acc.adhogatamadhogateadhogatāni
Abl.adhogatātadhogatābhyāmadhogatebhyaḥ
Loc.adhogateadhogatayoḥadhogateṣu
Voc.adhogataadhogateadhogatāni





Monier-Williams Sanskrit-English Dictionary

  अधोगत [ adhogata ] [ adho-gata ] m. f. n. gone down , descended.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,