Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वल्प

स्वल्प /svalpa/ (/su + alpa/ ) очень маленький, крошечный;
Instr. [drone1]स्वल्पेन[/drone1] adv. вскоре

Adj., m./n./f.

m.sg.du.pl.
Nom.svalpaḥsvalpausvalpāḥ
Gen.svalpasyasvalpayoḥsvalpānām
Dat.svalpāyasvalpābhyāmsvalpebhyaḥ
Instr.svalpenasvalpābhyāmsvalpaiḥ
Acc.svalpamsvalpausvalpān
Abl.svalpātsvalpābhyāmsvalpebhyaḥ
Loc.svalpesvalpayoḥsvalpeṣu
Voc.svalpasvalpausvalpāḥ


f.sg.du.pl.
Nom.svalpāsvalpesvalpāḥ
Gen.svalpāyāḥsvalpayoḥsvalpānām
Dat.svalpāyaisvalpābhyāmsvalpābhyaḥ
Instr.svalpayāsvalpābhyāmsvalpābhiḥ
Acc.svalpāmsvalpesvalpāḥ
Abl.svalpāyāḥsvalpābhyāmsvalpābhyaḥ
Loc.svalpāyāmsvalpayoḥsvalpāsu
Voc.svalpesvalpesvalpāḥ


n.sg.du.pl.
Nom.svalpamsvalpesvalpāni
Gen.svalpasyasvalpayoḥsvalpānām
Dat.svalpāyasvalpābhyāmsvalpebhyaḥ
Instr.svalpenasvalpābhyāmsvalpaiḥ
Acc.svalpamsvalpesvalpāni
Abl.svalpātsvalpābhyāmsvalpebhyaḥ
Loc.svalpesvalpayoḥsvalpeṣu
Voc.svalpasvalpesvalpāni





Monier-Williams Sanskrit-English Dictionary
---

स्वल्प [ svalpa ] [ sv-alpa ] m. f. n. very small or little , minute , very few , short ( [ ena ] , " in a short time " ) Lit. Mn. Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,