Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृत्स्न

कृत्स्न /kṛtsna/
1) целый, полный, весь
2) pl. все

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛtsnaḥkṛtsnaukṛtsnāḥ
Gen.kṛtsnasyakṛtsnayoḥkṛtsnānām
Dat.kṛtsnāyakṛtsnābhyāmkṛtsnebhyaḥ
Instr.kṛtsnenakṛtsnābhyāmkṛtsnaiḥ
Acc.kṛtsnamkṛtsnaukṛtsnān
Abl.kṛtsnātkṛtsnābhyāmkṛtsnebhyaḥ
Loc.kṛtsnekṛtsnayoḥkṛtsneṣu
Voc.kṛtsnakṛtsnaukṛtsnāḥ


f.sg.du.pl.
Nom.kṛtsnākṛtsnekṛtsnāḥ
Gen.kṛtsnāyāḥkṛtsnayoḥkṛtsnānām
Dat.kṛtsnāyaikṛtsnābhyāmkṛtsnābhyaḥ
Instr.kṛtsnayākṛtsnābhyāmkṛtsnābhiḥ
Acc.kṛtsnāmkṛtsnekṛtsnāḥ
Abl.kṛtsnāyāḥkṛtsnābhyāmkṛtsnābhyaḥ
Loc.kṛtsnāyāmkṛtsnayoḥkṛtsnāsu
Voc.kṛtsnekṛtsnekṛtsnāḥ


n.sg.du.pl.
Nom.kṛtsnamkṛtsnekṛtsnāni
Gen.kṛtsnasyakṛtsnayoḥkṛtsnānām
Dat.kṛtsnāyakṛtsnābhyāmkṛtsnebhyaḥ
Instr.kṛtsnenakṛtsnābhyāmkṛtsnaiḥ
Acc.kṛtsnamkṛtsnekṛtsnāni
Abl.kṛtsnātkṛtsnābhyāmkṛtsnebhyaḥ
Loc.kṛtsnekṛtsnayoḥkṛtsneṣu
Voc.kṛtsnakṛtsnekṛtsnāni





Monier-Williams Sanskrit-English Dictionary
---

 कृत्स्न [ kṛtsna ] [ kṛtsná m. f. n. ( rarely used in pl. Lit. R. iv , 43 , 64) all , whole , entire Lit. ŚBr. Lit. Mn.

  [ kṛtsna m. N. of a man

  n. water Lit. L.

  the flank or hip Lit. W.

  the belly Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,