Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रेङ्ख

प्रेङ्ख /preṅkha/
1. качающийся; колеблющийся
2. m., n. качели

Adj., m./n./f.

m.sg.du.pl.
Nom.preṅkhaḥpreṅkhaupreṅkhāḥ
Gen.preṅkhasyapreṅkhayoḥpreṅkhāṇām
Dat.preṅkhāyapreṅkhābhyāmpreṅkhebhyaḥ
Instr.preṅkheṇapreṅkhābhyāmpreṅkhaiḥ
Acc.preṅkhampreṅkhaupreṅkhān
Abl.preṅkhātpreṅkhābhyāmpreṅkhebhyaḥ
Loc.preṅkhepreṅkhayoḥpreṅkheṣu
Voc.preṅkhapreṅkhaupreṅkhāḥ


f.sg.du.pl.
Nom.preṅkhāpreṅkhepreṅkhāḥ
Gen.preṅkhāyāḥpreṅkhayoḥpreṅkhāṇām
Dat.preṅkhāyaipreṅkhābhyāmpreṅkhābhyaḥ
Instr.preṅkhayāpreṅkhābhyāmpreṅkhābhiḥ
Acc.preṅkhāmpreṅkhepreṅkhāḥ
Abl.preṅkhāyāḥpreṅkhābhyāmpreṅkhābhyaḥ
Loc.preṅkhāyāmpreṅkhayoḥpreṅkhāsu
Voc.preṅkhepreṅkhepreṅkhāḥ


n.sg.du.pl.
Nom.preṅkhampreṅkhepreṅkhāṇi
Gen.preṅkhasyapreṅkhayoḥpreṅkhāṇām
Dat.preṅkhāyapreṅkhābhyāmpreṅkhebhyaḥ
Instr.preṅkheṇapreṅkhābhyāmpreṅkhaiḥ
Acc.preṅkhampreṅkhepreṅkhāṇi
Abl.preṅkhātpreṅkhābhyāmpreṅkhebhyaḥ
Loc.preṅkhepreṅkhayoḥpreṅkheṣu
Voc.preṅkhapreṅkhepreṅkhāṇi




существительное, м.р.

sg.du.pl.
Nom.preṅkhaḥpreṅkhaupreṅkhāḥ
Gen.preṅkhasyapreṅkhayoḥpreṅkhāṇām
Dat.preṅkhāyapreṅkhābhyāmpreṅkhebhyaḥ
Instr.preṅkheṇapreṅkhābhyāmpreṅkhaiḥ
Acc.preṅkhampreṅkhaupreṅkhān
Abl.preṅkhātpreṅkhābhyāmpreṅkhebhyaḥ
Loc.preṅkhepreṅkhayoḥpreṅkheṣu
Voc.preṅkhapreṅkhaupreṅkhāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.preṅkhampreṅkhepreṅkhāṇi
Gen.preṅkhasyapreṅkhayoḥpreṅkhāṇām
Dat.preṅkhāyapreṅkhābhyāmpreṅkhebhyaḥ
Instr.preṅkheṇapreṅkhābhyāmpreṅkhaiḥ
Acc.preṅkhampreṅkhepreṅkhāṇi
Abl.preṅkhātpreṅkhābhyāmpreṅkhebhyaḥ
Loc.preṅkhepreṅkhayoḥpreṅkheṣu
Voc.preṅkhapreṅkhepreṅkhāṇi



Monier-Williams Sanskrit-English Dictionary

 प्रेङ्ख [ preṅkha ] [ preṅkhá m. f. n. trembling , rocking , swaying , pitching Lit. RV. Lit. AV.

  [ preṅkha m. f. n. a swing , a sort of hammock or swinging-cot Lit. Br. Lit. ŚrS. Lit. BhP. Lit. Suśr. (m. du. the two posts between which a swing moves Lit. Āpast. ; id. ( with [ nakulasya vāma-devasya ] ) and sg. ( with [marutām ] ) N. of Sāmans Lit. ĀrshBr. ; [ °kha-phalaka ] n. the board or seat in a swing Lit. ŚāṅkhŚr. ; [ °kheṅkhana ] n. swinging Lit. BhP.)

  [ preṅkhā f. dancing Lit. L.

  [ preṅkha m. a partic. pace of a horse Lit. L.

  wandering , roaming Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,