Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

त्रिशत

त्रिशत /triśata/
1.
1) сто три
2) триста
2. bah. состоящий из трёхсот
3. n. три сотни

Adj., m./n./f.

m.sg.du.pl.
Nom.triśataḥtriśatautriśatāḥ
Gen.triśatasyatriśatayoḥtriśatānām
Dat.triśatāyatriśatābhyāmtriśatebhyaḥ
Instr.triśatenatriśatābhyāmtriśataiḥ
Acc.triśatamtriśatautriśatān
Abl.triśatāttriśatābhyāmtriśatebhyaḥ
Loc.triśatetriśatayoḥtriśateṣu
Voc.triśatatriśatautriśatāḥ


f.sg.du.pl.
Nom.triśatātriśatetriśatāḥ
Gen.triśatāyāḥtriśatayoḥtriśatānām
Dat.triśatāyaitriśatābhyāmtriśatābhyaḥ
Instr.triśatayātriśatābhyāmtriśatābhiḥ
Acc.triśatāmtriśatetriśatāḥ
Abl.triśatāyāḥtriśatābhyāmtriśatābhyaḥ
Loc.triśatāyāmtriśatayoḥtriśatāsu
Voc.triśatetriśatetriśatāḥ


n.sg.du.pl.
Nom.triśatamtriśatetriśatāni
Gen.triśatasyatriśatayoḥtriśatānām
Dat.triśatāyatriśatābhyāmtriśatebhyaḥ
Instr.triśatenatriśatābhyāmtriśataiḥ
Acc.triśatamtriśatetriśatāni
Abl.triśatāttriśatābhyāmtriśatebhyaḥ
Loc.triśatetriśatayoḥtriśateṣu
Voc.triśatatriśatetriśatāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.triśatamtriśatetriśatāni
Gen.triśatasyatriśatayoḥtriśatānām
Dat.triśatāyatriśatābhyāmtriśatebhyaḥ
Instr.triśatenatriśatābhyāmtriśataiḥ
Acc.triśatamtriśatetriśatāni
Abl.triśatāttriśatābhyāmtriśatebhyaḥ
Loc.triśatetriśatayoḥtriśateṣu
Voc.triśatatriśatetriśatāni



Monier-Williams Sanskrit-English Dictionary
---

  त्रिशत [ triśata ] [ trí -śatá ] m. f. n. 103 Lit. ŚāṅkhBr. xiv Lit. ŚāṅkhŚr. ; 300 Lit. RV. i , 164 , 48 Lit. AV. xi , 5 , 2

   the 300th (chs. of Lit. MBh. iii , xii and Lit. R. ( G ) ii , vi)

   = [ °taka ] Lit. Hariv. 512 (f ( [ ī ] ) .) Lit. Kām.

   [ triśata ] n. 300 Lit. MBh. xiii Lit. R. i , vii

   [ triśatī ] f. 300 Lit. MBh. xiv Lit. Jyot. (YV.) 29


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,