Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थातव्य

स्थातव्य /sthātavya/ pn. от स्था I

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.


Adj., m./n./f.

m.sg.du.pl.
Nom.sthātavyaḥsthātavyausthātavyāḥ
Gen.sthātavyasyasthātavyayoḥsthātavyānām
Dat.sthātavyāyasthātavyābhyāmsthātavyebhyaḥ
Instr.sthātavyenasthātavyābhyāmsthātavyaiḥ
Acc.sthātavyamsthātavyausthātavyān
Abl.sthātavyātsthātavyābhyāmsthātavyebhyaḥ
Loc.sthātavyesthātavyayoḥsthātavyeṣu
Voc.sthātavyasthātavyausthātavyāḥ


f.sg.du.pl.
Nom.sthātavyāsthātavyesthātavyāḥ
Gen.sthātavyāyāḥsthātavyayoḥsthātavyānām
Dat.sthātavyāyaisthātavyābhyāmsthātavyābhyaḥ
Instr.sthātavyayāsthātavyābhyāmsthātavyābhiḥ
Acc.sthātavyāmsthātavyesthātavyāḥ
Abl.sthātavyāyāḥsthātavyābhyāmsthātavyābhyaḥ
Loc.sthātavyāyāmsthātavyayoḥsthātavyāsu
Voc.sthātavyesthātavyesthātavyāḥ


n.sg.du.pl.
Nom.sthātavyamsthātavyesthātavyāni
Gen.sthātavyasyasthātavyayoḥsthātavyānām
Dat.sthātavyāyasthātavyābhyāmsthātavyebhyaḥ
Instr.sthātavyenasthātavyābhyāmsthātavyaiḥ
Acc.sthātavyamsthātavyesthātavyāni
Abl.sthātavyātsthātavyābhyāmsthātavyebhyaḥ
Loc.sthātavyesthātavyayoḥsthātavyeṣu
Voc.sthātavyasthātavyesthātavyāni





Monier-Williams Sanskrit-English Dictionary

---

 स्थातव्य [ sthātavya ] [ sthātavya ] m. f. n. (n. impers.) to be stood or stayed or remained or continued in or abided by (loc. , rarely instr.) Lit. MBh. Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,