Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुज्ञ

सुज्ञ /su-jña/ хорошо осведомлённый

Adj., m./n./f.

m.sg.du.pl.
Nom.sujñaḥsujñausujñāḥ
Gen.sujñasyasujñayoḥsujñānām
Dat.sujñāyasujñābhyāmsujñebhyaḥ
Instr.sujñenasujñābhyāmsujñaiḥ
Acc.sujñamsujñausujñān
Abl.sujñātsujñābhyāmsujñebhyaḥ
Loc.sujñesujñayoḥsujñeṣu
Voc.sujñasujñausujñāḥ


f.sg.du.pl.
Nom.sujñāsujñesujñāḥ
Gen.sujñāyāḥsujñayoḥsujñānām
Dat.sujñāyaisujñābhyāmsujñābhyaḥ
Instr.sujñayāsujñābhyāmsujñābhiḥ
Acc.sujñāmsujñesujñāḥ
Abl.sujñāyāḥsujñābhyāmsujñābhyaḥ
Loc.sujñāyāmsujñayoḥsujñāsu
Voc.sujñesujñesujñāḥ


n.sg.du.pl.
Nom.sujñamsujñesujñāni
Gen.sujñasyasujñayoḥsujñānām
Dat.sujñāyasujñābhyāmsujñebhyaḥ
Instr.sujñenasujñābhyāmsujñaiḥ
Acc.sujñamsujñesujñāni
Abl.sujñātsujñābhyāmsujñebhyaḥ
Loc.sujñesujñayoḥsujñeṣu
Voc.sujñasujñesujñāni





Monier-Williams Sanskrit-English Dictionary

---

  सुज्ञ [ sujña ] [ su-jña ] m. f. n. knowing well , conversant or familiar with anything Lit. Kum.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,