Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समवतार

समवतार /samavatāra/ m. священное место омовений

существительное, м.р.

sg.du.pl.
Nom.samavatāraḥsamavatārausamavatārāḥ
Gen.samavatārasyasamavatārayoḥsamavatārāṇām
Dat.samavatārāyasamavatārābhyāmsamavatārebhyaḥ
Instr.samavatāreṇasamavatārābhyāmsamavatāraiḥ
Acc.samavatāramsamavatārausamavatārān
Abl.samavatārātsamavatārābhyāmsamavatārebhyaḥ
Loc.samavatāresamavatārayoḥsamavatāreṣu
Voc.samavatārasamavatārausamavatārāḥ



Monier-Williams Sanskrit-English Dictionary

---

 समवतार [ samavatāra ] [ sam-avatāra ] m. a sacred bathing-place (= [ tīrtha ] ) Lit. Kir.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,