Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षयित्व

क्षयित्व /kṣayitva/ n. см. क्षयिता

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kṣayitvamkṣayitvekṣayitvāni
Gen.kṣayitvasyakṣayitvayoḥkṣayitvānām
Dat.kṣayitvāyakṣayitvābhyāmkṣayitvebhyaḥ
Instr.kṣayitvenakṣayitvābhyāmkṣayitvaiḥ
Acc.kṣayitvamkṣayitvekṣayitvāni
Abl.kṣayitvātkṣayitvābhyāmkṣayitvebhyaḥ
Loc.kṣayitvekṣayitvayoḥkṣayitveṣu
Voc.kṣayitvakṣayitvekṣayitvāni



Monier-Williams Sanskrit-English Dictionary
---

  क्षयित्व [ kṣayitva ] [ kṣayi-tva ] n. perishableness , fragility Lit. Sarvad. iv Lit. KapS. i , 1 Sch.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,