Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैयर्थ्य

वैयर्थ्य /vaiyarthya/ n. бесполезность

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vaiyarthyamvaiyarthyevaiyarthyāni
Gen.vaiyarthyasyavaiyarthyayoḥvaiyarthyānām
Dat.vaiyarthyāyavaiyarthyābhyāmvaiyarthyebhyaḥ
Instr.vaiyarthyenavaiyarthyābhyāmvaiyarthyaiḥ
Acc.vaiyarthyamvaiyarthyevaiyarthyāni
Abl.vaiyarthyātvaiyarthyābhyāmvaiyarthyebhyaḥ
Loc.vaiyarthyevaiyarthyayoḥvaiyarthyeṣu
Voc.vaiyarthyavaiyarthyevaiyarthyāni



Monier-Williams Sanskrit-English Dictionary

---

वैयर्थ्य [ vaiyarthya ] [ vaiyarthya ] n. ( fr. [ vy-artha ] ) uselessness Lit. Vikr. Lit. TPrāt. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,