Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भावक

भावक /bhāvaka/
1) распоряжающийся
2) способствующий, содействующий
3) счастливый
4) воображающий, представляющий что-л. (Gen., —о)

Adj., m./n./f.

m.sg.du.pl.
Nom.bhāvakaḥbhāvakaubhāvakāḥ
Gen.bhāvakasyabhāvakayoḥbhāvakānām
Dat.bhāvakāyabhāvakābhyāmbhāvakebhyaḥ
Instr.bhāvakenabhāvakābhyāmbhāvakaiḥ
Acc.bhāvakambhāvakaubhāvakān
Abl.bhāvakātbhāvakābhyāmbhāvakebhyaḥ
Loc.bhāvakebhāvakayoḥbhāvakeṣu
Voc.bhāvakabhāvakaubhāvakāḥ


f.sg.du.pl.
Nom.bhāvakābhāvakebhāvakāḥ
Gen.bhāvakāyāḥbhāvakayoḥbhāvakānām
Dat.bhāvakāyaibhāvakābhyāmbhāvakābhyaḥ
Instr.bhāvakayābhāvakābhyāmbhāvakābhiḥ
Acc.bhāvakāmbhāvakebhāvakāḥ
Abl.bhāvakāyāḥbhāvakābhyāmbhāvakābhyaḥ
Loc.bhāvakāyāmbhāvakayoḥbhāvakāsu
Voc.bhāvakebhāvakebhāvakāḥ


n.sg.du.pl.
Nom.bhāvakambhāvakebhāvakāni
Gen.bhāvakasyabhāvakayoḥbhāvakānām
Dat.bhāvakāyabhāvakābhyāmbhāvakebhyaḥ
Instr.bhāvakenabhāvakābhyāmbhāvakaiḥ
Acc.bhāvakambhāvakebhāvakāni
Abl.bhāvakātbhāvakābhyāmbhāvakebhyaḥ
Loc.bhāvakebhāvakayoḥbhāvakeṣu
Voc.bhāvakabhāvakebhāvakāni





Monier-Williams Sanskrit-English Dictionary
---

 भावक [ bhāvaka ] [ bhāvaka ] m. f. n. (fr. Caus.) causing to be , effecting (comp.) Lit. MBh.

  promoting any one's (gen.) welfare Lit. ib.

  imagining , fancying (gen. or comp.) Lit. AshṭāvS.

  having a taste for the beautiful or poetical Lit. Daś.

  singing with expression Lit. Saṃgīt.

  [ bhāvaka ] m. sentiment , affection Lit. L.

  the external expression of amatory sentiments Lit. W.

  [ bhāvakā ] f. N. of a female demon ( prob. w.r. for [ bhāvukā ] ) Lit. Vcar.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,