Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तकु

तकु /taku/ спешащий, торопящийся

Adj., m./n./f.

m.sg.du.pl.
Nom.takuḥtakūtakavaḥ
Gen.takoḥtakvoḥtakūnām
Dat.takavetakubhyāmtakubhyaḥ
Instr.takunātakubhyāmtakubhiḥ
Acc.takumtakūtakūn
Abl.takoḥtakubhyāmtakubhyaḥ
Loc.takautakvoḥtakuṣu
Voc.takotakūtakavaḥ


f.sg.du.pl.
Nom.taku_ātaku_etaku_āḥ
Gen.taku_āyāḥtaku_ayoḥtaku_ānām
Dat.taku_āyaitaku_ābhyāmtaku_ābhyaḥ
Instr.taku_ayātaku_ābhyāmtaku_ābhiḥ
Acc.taku_āmtaku_etaku_āḥ
Abl.taku_āyāḥtaku_ābhyāmtaku_ābhyaḥ
Loc.taku_āyāmtaku_ayoḥtaku_āsu
Voc.taku_etaku_etaku_āḥ


n.sg.du.pl.
Nom.takutakunītakūni
Gen.takunaḥtakunoḥtakūnām
Dat.takunetakubhyāmtakubhyaḥ
Instr.takunātakubhyāmtakubhiḥ
Acc.takutakunītakūni
Abl.takunaḥtakubhyāmtakubhyaḥ
Loc.takunitakunoḥtakuṣu
Voc.takutakunītakūni





Monier-Williams Sanskrit-English Dictionary
---

 तकु [ taku ] [ táku ] m. f. n. rushing along , ix , 97 , 52.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,