Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पाणिनीय

पाणिनीय /pāṇinīya/
1. относящийся к Панини
2. m. последователь Паники и его комментатор
3. n. грамматика Панини; см. पाणिनि

Adj., m./n./f.

m.sg.du.pl.
Nom.pāṇinīyaḥpāṇinīyaupāṇinīyāḥ
Gen.pāṇinīyasyapāṇinīyayoḥpāṇinīyānām
Dat.pāṇinīyāyapāṇinīyābhyāmpāṇinīyebhyaḥ
Instr.pāṇinīyenapāṇinīyābhyāmpāṇinīyaiḥ
Acc.pāṇinīyampāṇinīyaupāṇinīyān
Abl.pāṇinīyātpāṇinīyābhyāmpāṇinīyebhyaḥ
Loc.pāṇinīyepāṇinīyayoḥpāṇinīyeṣu
Voc.pāṇinīyapāṇinīyaupāṇinīyāḥ


f.sg.du.pl.
Nom.pāṇinīyāpāṇinīyepāṇinīyāḥ
Gen.pāṇinīyāyāḥpāṇinīyayoḥpāṇinīyānām
Dat.pāṇinīyāyaipāṇinīyābhyāmpāṇinīyābhyaḥ
Instr.pāṇinīyayāpāṇinīyābhyāmpāṇinīyābhiḥ
Acc.pāṇinīyāmpāṇinīyepāṇinīyāḥ
Abl.pāṇinīyāyāḥpāṇinīyābhyāmpāṇinīyābhyaḥ
Loc.pāṇinīyāyāmpāṇinīyayoḥpāṇinīyāsu
Voc.pāṇinīyepāṇinīyepāṇinīyāḥ


n.sg.du.pl.
Nom.pāṇinīyampāṇinīyepāṇinīyāni
Gen.pāṇinīyasyapāṇinīyayoḥpāṇinīyānām
Dat.pāṇinīyāyapāṇinīyābhyāmpāṇinīyebhyaḥ
Instr.pāṇinīyenapāṇinīyābhyāmpāṇinīyaiḥ
Acc.pāṇinīyampāṇinīyepāṇinīyāni
Abl.pāṇinīyātpāṇinīyābhyāmpāṇinīyebhyaḥ
Loc.pāṇinīyepāṇinīyayoḥpāṇinīyeṣu
Voc.pāṇinīyapāṇinīyepāṇinīyāni




существительное, м.р.

sg.du.pl.
Nom.pāṇinīyaḥpāṇinīyaupāṇinīyāḥ
Gen.pāṇinīyasyapāṇinīyayoḥpāṇinīyānām
Dat.pāṇinīyāyapāṇinīyābhyāmpāṇinīyebhyaḥ
Instr.pāṇinīyenapāṇinīyābhyāmpāṇinīyaiḥ
Acc.pāṇinīyampāṇinīyaupāṇinīyān
Abl.pāṇinīyātpāṇinīyābhyāmpāṇinīyebhyaḥ
Loc.pāṇinīyepāṇinīyayoḥpāṇinīyeṣu
Voc.pāṇinīyapāṇinīyaupāṇinīyāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pāṇinīyampāṇinīyepāṇinīyāni
Gen.pāṇinīyasyapāṇinīyayoḥpāṇinīyānām
Dat.pāṇinīyāyapāṇinīyābhyāmpāṇinīyebhyaḥ
Instr.pāṇinīyenapāṇinīyābhyāmpāṇinīyaiḥ
Acc.pāṇinīyampāṇinīyepāṇinīyāni
Abl.pāṇinīyātpāṇinīyābhyāmpāṇinīyebhyaḥ
Loc.pāṇinīyepāṇinīyayoḥpāṇinīyeṣu
Voc.pāṇinīyapāṇinīyepāṇinīyāni



Monier-Williams Sanskrit-English Dictionary

---

 पाणिनीय [ pāṇinīya ] [ pāṇinīya ] m. f. n. relating to Pāṇini , written or composed by Pāṇini

  [ pāṇinīya ] m. a disciple or follower of Pāṇini (or Lit. Pāṇ. 4-3 , 99 Sch.) and his grammar , iv , 2 , 64 Sch.

  n. ( with or sc. [ vyākaraṇa ] ) the system or grammar of Pāṇini , iv , 2 , 66 ; 3 , 115 Sch. Lit. Śiś. Lit. Kathās. Lit. Hcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,