Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भूरि

भूरि /bhūri/
1) многочисленный
2) большой
3) богатый
4) частый
5) сильный

Adj., m./n./f.

m.sg.du.pl.
Nom.bhūriḥbhūrībhūrayaḥ
Gen.bhūreḥbhūryoḥbhūrīṇām
Dat.bhūrayebhūribhyāmbhūribhyaḥ
Instr.bhūriṇābhūribhyāmbhūribhiḥ
Acc.bhūrimbhūrībhūrīn
Abl.bhūreḥbhūribhyāmbhūribhyaḥ
Loc.bhūraubhūryoḥbhūriṣu
Voc.bhūrebhūrībhūrayaḥ


f.sg.du.pl.
Nom.bhūri_ābhūri_ebhūri_āḥ
Gen.bhūri_āyāḥbhūri_ayoḥbhūri_ānām
Dat.bhūri_āyaibhūri_ābhyāmbhūri_ābhyaḥ
Instr.bhūri_ayābhūri_ābhyāmbhūri_ābhiḥ
Acc.bhūri_āmbhūri_ebhūri_āḥ
Abl.bhūri_āyāḥbhūri_ābhyāmbhūri_ābhyaḥ
Loc.bhūri_āyāmbhūri_ayoḥbhūri_āsu
Voc.bhūri_ebhūri_ebhūri_āḥ


n.sg.du.pl.
Nom.bhūribhūriṇībhūrīṇi
Gen.bhūriṇaḥbhūriṇoḥbhūrīṇām
Dat.bhūriṇebhūribhyāmbhūribhyaḥ
Instr.bhūriṇābhūribhyāmbhūribhiḥ
Acc.bhūribhūriṇībhūrīṇi
Abl.bhūriṇaḥbhūribhyāmbhūribhyaḥ
Loc.bhūriṇibhūriṇoḥbhūriṣu
Voc.bhūribhūriṇībhūrīṇi





Monier-Williams Sanskrit-English Dictionary
---

 भूरि [ bhūri ] [ bhū́ri ] m. f. n. much , many , abundant , frequent , numerous , great , important , strong , mighty Lit. RV.

  [ bhūrī ] ind. much , abundantly , greatly , often , frequently Lit. ib. ( [ bhū́ri kṛ́tvas ] , many times , repeatedly Lit. RV. iii , 18 , 4)

  [ bhūri ] m. N. of Brahmā or Vishṇu or Śiva Lit. L.

  of a son of Soma-datta (king of the Bālhikas) Lit. MBh. Lit. Hariv. Lit. Pur.

  m. n. gold Lit. L.

  f. ( cf. Pāli ) reason , intellect Lit. Lalit.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,