Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बभ्रुवाहन

बभ्रुवाहन /babhruvāhana/ m. nom. pr. сын Арджуны; см. अर्जुन 2

существительное, м.р.

sg.du.pl.
Nom.babhruvāhanaḥbabhruvāhanaubabhruvāhanāḥ
Gen.babhruvāhanasyababhruvāhanayoḥbabhruvāhanānām
Dat.babhruvāhanāyababhruvāhanābhyāmbabhruvāhanebhyaḥ
Instr.babhruvāhanenababhruvāhanābhyāmbabhruvāhanaiḥ
Acc.babhruvāhanambabhruvāhanaubabhruvāhanān
Abl.babhruvāhanātbabhruvāhanābhyāmbabhruvāhanebhyaḥ
Loc.babhruvāhanebabhruvāhanayoḥbabhruvāhaneṣu
Voc.babhruvāhanababhruvāhanaubabhruvāhanāḥ



Monier-Williams Sanskrit-English Dictionary

---

  बभ्रुवाहन [ babhruvāhana ] [ babhrú-vāhana ] m. N. of a son of Arjuna , king of Mahôdaya Lit. MBh. Lit. Pur.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,