Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वननीय

वननीय /vananīya/ желаемый, угодный

Adj., m./n./f.

m.sg.du.pl.
Nom.vananīyaḥvananīyauvananīyāḥ
Gen.vananīyasyavananīyayoḥvananīyānām
Dat.vananīyāyavananīyābhyāmvananīyebhyaḥ
Instr.vananīyenavananīyābhyāmvananīyaiḥ
Acc.vananīyamvananīyauvananīyān
Abl.vananīyātvananīyābhyāmvananīyebhyaḥ
Loc.vananīyevananīyayoḥvananīyeṣu
Voc.vananīyavananīyauvananīyāḥ


f.sg.du.pl.
Nom.vananīyāvananīyevananīyāḥ
Gen.vananīyāyāḥvananīyayoḥvananīyānām
Dat.vananīyāyaivananīyābhyāmvananīyābhyaḥ
Instr.vananīyayāvananīyābhyāmvananīyābhiḥ
Acc.vananīyāmvananīyevananīyāḥ
Abl.vananīyāyāḥvananīyābhyāmvananīyābhyaḥ
Loc.vananīyāyāmvananīyayoḥvananīyāsu
Voc.vananīyevananīyevananīyāḥ


n.sg.du.pl.
Nom.vananīyamvananīyevananīyāni
Gen.vananīyasyavananīyayoḥvananīyānām
Dat.vananīyāyavananīyābhyāmvananīyebhyaḥ
Instr.vananīyenavananīyābhyāmvananīyaiḥ
Acc.vananīyamvananīyevananīyāni
Abl.vananīyātvananīyābhyāmvananīyebhyaḥ
Loc.vananīyevananīyayoḥvananīyeṣu
Voc.vananīyavananīyevananīyāni





Monier-Williams Sanskrit-English Dictionary

---

 वननीय [ vananīya ] [ vananīya ] m. f. n. to be desired , desirable Lit. Nir. Lit. Śaṃk.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,