Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अतिलुब्ध

अतिलुब्ध /atilubdha/ очень жадный, алчный

Adj., m./n./f.

m.sg.du.pl.
Nom.atilubdhaḥatilubdhauatilubdhāḥ
Gen.atilubdhasyaatilubdhayoḥatilubdhānām
Dat.atilubdhāyaatilubdhābhyāmatilubdhebhyaḥ
Instr.atilubdhenaatilubdhābhyāmatilubdhaiḥ
Acc.atilubdhamatilubdhauatilubdhān
Abl.atilubdhātatilubdhābhyāmatilubdhebhyaḥ
Loc.atilubdheatilubdhayoḥatilubdheṣu
Voc.atilubdhaatilubdhauatilubdhāḥ


f.sg.du.pl.
Nom.atilubdhāatilubdheatilubdhāḥ
Gen.atilubdhāyāḥatilubdhayoḥatilubdhānām
Dat.atilubdhāyaiatilubdhābhyāmatilubdhābhyaḥ
Instr.atilubdhayāatilubdhābhyāmatilubdhābhiḥ
Acc.atilubdhāmatilubdheatilubdhāḥ
Abl.atilubdhāyāḥatilubdhābhyāmatilubdhābhyaḥ
Loc.atilubdhāyāmatilubdhayoḥatilubdhāsu
Voc.atilubdheatilubdheatilubdhāḥ


n.sg.du.pl.
Nom.atilubdhamatilubdheatilubdhāni
Gen.atilubdhasyaatilubdhayoḥatilubdhānām
Dat.atilubdhāyaatilubdhābhyāmatilubdhebhyaḥ
Instr.atilubdhenaatilubdhābhyāmatilubdhaiḥ
Acc.atilubdhamatilubdheatilubdhāni
Abl.atilubdhātatilubdhābhyāmatilubdhebhyaḥ
Loc.atilubdheatilubdhayoḥatilubdheṣu
Voc.atilubdhaatilubdheatilubdhāni





Monier-Williams Sanskrit-English Dictionary
  अतिलुब्ध [ atilubdha ] [ áti-lubdha ] m. f. n. very greedy or covetous.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,