Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्रव्यभोजन

क्रव्यभोजन /kravya-bhojana/ bah.
1. плотоядный, питающийся мясом
2. m. хищная птица

Adj., m./n./f.

m.sg.du.pl.
Nom.kravyabhojanaḥkravyabhojanaukravyabhojanāḥ
Gen.kravyabhojanasyakravyabhojanayoḥkravyabhojanānām
Dat.kravyabhojanāyakravyabhojanābhyāmkravyabhojanebhyaḥ
Instr.kravyabhojanenakravyabhojanābhyāmkravyabhojanaiḥ
Acc.kravyabhojanamkravyabhojanaukravyabhojanān
Abl.kravyabhojanātkravyabhojanābhyāmkravyabhojanebhyaḥ
Loc.kravyabhojanekravyabhojanayoḥkravyabhojaneṣu
Voc.kravyabhojanakravyabhojanaukravyabhojanāḥ


f.sg.du.pl.
Nom.kravyabhojanākravyabhojanekravyabhojanāḥ
Gen.kravyabhojanāyāḥkravyabhojanayoḥkravyabhojanānām
Dat.kravyabhojanāyaikravyabhojanābhyāmkravyabhojanābhyaḥ
Instr.kravyabhojanayākravyabhojanābhyāmkravyabhojanābhiḥ
Acc.kravyabhojanāmkravyabhojanekravyabhojanāḥ
Abl.kravyabhojanāyāḥkravyabhojanābhyāmkravyabhojanābhyaḥ
Loc.kravyabhojanāyāmkravyabhojanayoḥkravyabhojanāsu
Voc.kravyabhojanekravyabhojanekravyabhojanāḥ


n.sg.du.pl.
Nom.kravyabhojanamkravyabhojanekravyabhojanāni
Gen.kravyabhojanasyakravyabhojanayoḥkravyabhojanānām
Dat.kravyabhojanāyakravyabhojanābhyāmkravyabhojanebhyaḥ
Instr.kravyabhojanenakravyabhojanābhyāmkravyabhojanaiḥ
Acc.kravyabhojanamkravyabhojanekravyabhojanāni
Abl.kravyabhojanātkravyabhojanābhyāmkravyabhojanebhyaḥ
Loc.kravyabhojanekravyabhojanayoḥkravyabhojaneṣu
Voc.kravyabhojanakravyabhojanekravyabhojanāni





Monier-Williams Sanskrit-English Dictionary
---

  क्रव्यभोजन [ kravyabhojana ] [ kravyá-bhojana ] m. f. n. carnivorous Lit. W.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,