Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मर्मग

मर्मग /marma-ga/
1) болезненный
2) причиняющий боль

Adj., m./n./f.

m.sg.du.pl.
Nom.marmagaḥmarmagaumarmagāḥ
Gen.marmagasyamarmagayoḥmarmagāṇām
Dat.marmagāyamarmagābhyāmmarmagebhyaḥ
Instr.marmageṇamarmagābhyāmmarmagaiḥ
Acc.marmagammarmagaumarmagān
Abl.marmagātmarmagābhyāmmarmagebhyaḥ
Loc.marmagemarmagayoḥmarmageṣu
Voc.marmagamarmagaumarmagāḥ


f.sg.du.pl.
Nom.marmagāmarmagemarmagāḥ
Gen.marmagāyāḥmarmagayoḥmarmagāṇām
Dat.marmagāyaimarmagābhyāmmarmagābhyaḥ
Instr.marmagayāmarmagābhyāmmarmagābhiḥ
Acc.marmagāmmarmagemarmagāḥ
Abl.marmagāyāḥmarmagābhyāmmarmagābhyaḥ
Loc.marmagāyāmmarmagayoḥmarmagāsu
Voc.marmagemarmagemarmagāḥ


n.sg.du.pl.
Nom.marmagammarmagemarmagāṇi
Gen.marmagasyamarmagayoḥmarmagāṇām
Dat.marmagāyamarmagābhyāmmarmagebhyaḥ
Instr.marmageṇamarmagābhyāmmarmagaiḥ
Acc.marmagammarmagemarmagāṇi
Abl.marmagātmarmagābhyāmmarmagebhyaḥ
Loc.marmagemarmagayoḥmarmageṣu
Voc.marmagamarmagemarmagāṇi





Monier-Williams Sanskrit-English Dictionary

---

  मर्मग [ marmaga ] [ marma-ga ] m. f. n. going to the vitals , cutting to the quick , excessively poignant or painful Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,