Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सौम्यदर्शन

सौम्यदर्शन /saumya-darśana/ bah.
1) приветливый видом
2) милый

Adj., m./n./f.

m.sg.du.pl.
Nom.saumyadarśanaḥsaumyadarśanausaumyadarśanāḥ
Gen.saumyadarśanasyasaumyadarśanayoḥsaumyadarśanānām
Dat.saumyadarśanāyasaumyadarśanābhyāmsaumyadarśanebhyaḥ
Instr.saumyadarśanenasaumyadarśanābhyāmsaumyadarśanaiḥ
Acc.saumyadarśanamsaumyadarśanausaumyadarśanān
Abl.saumyadarśanātsaumyadarśanābhyāmsaumyadarśanebhyaḥ
Loc.saumyadarśanesaumyadarśanayoḥsaumyadarśaneṣu
Voc.saumyadarśanasaumyadarśanausaumyadarśanāḥ


f.sg.du.pl.
Nom.saumyadarśanāsaumyadarśanesaumyadarśanāḥ
Gen.saumyadarśanāyāḥsaumyadarśanayoḥsaumyadarśanānām
Dat.saumyadarśanāyaisaumyadarśanābhyāmsaumyadarśanābhyaḥ
Instr.saumyadarśanayāsaumyadarśanābhyāmsaumyadarśanābhiḥ
Acc.saumyadarśanāmsaumyadarśanesaumyadarśanāḥ
Abl.saumyadarśanāyāḥsaumyadarśanābhyāmsaumyadarśanābhyaḥ
Loc.saumyadarśanāyāmsaumyadarśanayoḥsaumyadarśanāsu
Voc.saumyadarśanesaumyadarśanesaumyadarśanāḥ


n.sg.du.pl.
Nom.saumyadarśanamsaumyadarśanesaumyadarśanāni
Gen.saumyadarśanasyasaumyadarśanayoḥsaumyadarśanānām
Dat.saumyadarśanāyasaumyadarśanābhyāmsaumyadarśanebhyaḥ
Instr.saumyadarśanenasaumyadarśanābhyāmsaumyadarśanaiḥ
Acc.saumyadarśanamsaumyadarśanesaumyadarśanāni
Abl.saumyadarśanātsaumyadarśanābhyāmsaumyadarśanebhyaḥ
Loc.saumyadarśanesaumyadarśanayoḥsaumyadarśaneṣu
Voc.saumyadarśanasaumyadarśanesaumyadarśanāni





Monier-Williams Sanskrit-English Dictionary

---

  सौम्यदर्शन [ saumyadarśana ] [ saumyá-darśana ] m. f. n. pleasant to look at Lit. Mn. Lit. R.

   [ saumyadarśanā ] f. N. of a princess Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,