Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्तब्ध

स्तब्ध /stabdha/ (pp. от स्तभ् )
1) оцепеневший, остолбеневший
2) хорошо прикреплённый

Adj., m./n./f.

m.sg.du.pl.
Nom.stabdhaḥstabdhaustabdhāḥ
Gen.stabdhasyastabdhayoḥstabdhānām
Dat.stabdhāyastabdhābhyāmstabdhebhyaḥ
Instr.stabdhenastabdhābhyāmstabdhaiḥ
Acc.stabdhamstabdhaustabdhān
Abl.stabdhātstabdhābhyāmstabdhebhyaḥ
Loc.stabdhestabdhayoḥstabdheṣu
Voc.stabdhastabdhaustabdhāḥ


f.sg.du.pl.
Nom.stabdhāstabdhestabdhāḥ
Gen.stabdhāyāḥstabdhayoḥstabdhānām
Dat.stabdhāyaistabdhābhyāmstabdhābhyaḥ
Instr.stabdhayāstabdhābhyāmstabdhābhiḥ
Acc.stabdhāmstabdhestabdhāḥ
Abl.stabdhāyāḥstabdhābhyāmstabdhābhyaḥ
Loc.stabdhāyāmstabdhayoḥstabdhāsu
Voc.stabdhestabdhestabdhāḥ


n.sg.du.pl.
Nom.stabdhamstabdhestabdhāni
Gen.stabdhasyastabdhayoḥstabdhānām
Dat.stabdhāyastabdhābhyāmstabdhebhyaḥ
Instr.stabdhenastabdhābhyāmstabdhaiḥ
Acc.stabdhamstabdhestabdhāni
Abl.stabdhātstabdhābhyāmstabdhebhyaḥ
Loc.stabdhestabdhayoḥstabdheṣu
Voc.stabdhastabdhestabdhāni





Monier-Williams Sanskrit-English Dictionary
---

 स्तब्ध [ stabdha ] [ stabdha ] m. f. n. firmly fixed , supported , propped

  reaching up to (loc.) Lit. ŚvetUp. Lit. MBh.

  stiff , rigid , immovable , paralyzed , senseless , dull ( [ am ] ind. ) Lit. MBh. Lit. Kāv.

  solidified (as water) Lit. Hariv.

  puffed up , proud , arrogant Lit. ChUp. Lit. Bhag.

  tardy , slack , slow (?) Lit. VarBṛS.

  obstinate , stubborn , hard-hearted Lit. MW.

  coarse Lit. ib.

  [ stabdham ] ind. , see [ stabdha ]


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,