Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कुरुपाण्डव

कुरुपाण्डव /kuru-pāṇḍava/ m. du., pl. Кауравы и Пандавы—назв. двух враждующих родов в эпической поэме «Махабхарата»; см. महाभारत

существительное, м.р.

sg.du.pl.
Nom.kurupāṇḍavaḥkurupāṇḍavaukurupāṇḍavāḥ
Gen.kurupāṇḍavasyakurupāṇḍavayoḥkurupāṇḍavānām
Dat.kurupāṇḍavāyakurupāṇḍavābhyāmkurupāṇḍavebhyaḥ
Instr.kurupāṇḍavenakurupāṇḍavābhyāmkurupāṇḍavaiḥ
Acc.kurupāṇḍavamkurupāṇḍavaukurupāṇḍavān
Abl.kurupāṇḍavātkurupāṇḍavābhyāmkurupāṇḍavebhyaḥ
Loc.kurupāṇḍavekurupāṇḍavayoḥkurupāṇḍaveṣu
Voc.kurupāṇḍavakurupāṇḍavaukurupāṇḍavāḥ



Monier-Williams Sanskrit-English Dictionary

  कुरुपाण्डव [ kurupāṇḍava ] [ kúru-pāṇḍava ] m. du. and pl. the descendants of Kuru (i.e. of Dhṛita-rāshṭraand of Pāṇḍu Lit. MBh. i , 2234 Lit. Rājat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,