Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनिष्ट

अनिष्ट II /aniṣṭa/
1) непожёртвованный
2) не освящённый жертвой

Adj., m./n./f.

m.sg.du.pl.
Nom.aniṣṭaḥaniṣṭauaniṣṭāḥ
Gen.aniṣṭasyaaniṣṭayoḥaniṣṭānām
Dat.aniṣṭāyaaniṣṭābhyāmaniṣṭebhyaḥ
Instr.aniṣṭenaaniṣṭābhyāmaniṣṭaiḥ
Acc.aniṣṭamaniṣṭauaniṣṭān
Abl.aniṣṭātaniṣṭābhyāmaniṣṭebhyaḥ
Loc.aniṣṭeaniṣṭayoḥaniṣṭeṣu
Voc.aniṣṭaaniṣṭauaniṣṭāḥ


f.sg.du.pl.
Nom.aniṣṭāaniṣṭeaniṣṭāḥ
Gen.aniṣṭāyāḥaniṣṭayoḥaniṣṭānām
Dat.aniṣṭāyaianiṣṭābhyāmaniṣṭābhyaḥ
Instr.aniṣṭayāaniṣṭābhyāmaniṣṭābhiḥ
Acc.aniṣṭāmaniṣṭeaniṣṭāḥ
Abl.aniṣṭāyāḥaniṣṭābhyāmaniṣṭābhyaḥ
Loc.aniṣṭāyāmaniṣṭayoḥaniṣṭāsu
Voc.aniṣṭeaniṣṭeaniṣṭāḥ


n.sg.du.pl.
Nom.aniṣṭamaniṣṭeaniṣṭāni
Gen.aniṣṭasyaaniṣṭayoḥaniṣṭānām
Dat.aniṣṭāyaaniṣṭābhyāmaniṣṭebhyaḥ
Instr.aniṣṭenaaniṣṭābhyāmaniṣṭaiḥ
Acc.aniṣṭamaniṣṭeaniṣṭāni
Abl.aniṣṭātaniṣṭābhyāmaniṣṭebhyaḥ
Loc.aniṣṭeaniṣṭayoḥaniṣṭeṣu
Voc.aniṣṭaaniṣṭeaniṣṭāni





Monier-Williams Sanskrit-English Dictionary

अनिष्ट [ aniṣṭa ] [ án-iṣṭa ]2 m. f. n. (√ [ yaj ] ) , not offered in sacrifice

not honoured with a sacrifice.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,