Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हंसगामिनी

हंसगामिनी /haṅsa-gāminī/
1. обладающая лебединой походкой
2. f. грациозная женщина

sg.du.pl.
Nom.haṃsagāminīhaṃsagāminyauhaṃsagāminyaḥ
Gen.haṃsagāminyāḥhaṃsagāminyoḥhaṃsagāminīnām
Dat.haṃsagāminyaihaṃsagāminībhyāmhaṃsagāminībhyaḥ
Instr.haṃsagāminyāhaṃsagāminībhyāmhaṃsagāminībhiḥ
Acc.haṃsagāminīmhaṃsagāminyauhaṃsagāminīḥ
Abl.haṃsagāminyāḥhaṃsagāminībhyāmhaṃsagāminībhyaḥ
Loc.haṃsagāminyāmhaṃsagāminyoḥhaṃsagāminīṣu
Voc.haṃsagāminihaṃsagāminyauhaṃsagāminyaḥ



Monier-Williams Sanskrit-English Dictionary

---

  हंसगामिनी [ haṃsagāminī ] [ haṃsá-gāminī ] f. " walking like a swan " , a graceful woman Lit. Mn. iii , 10.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,