Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शौव

शौव /śauva/ собачий, свойственный собаке

Adj., m./n./f.

m.sg.du.pl.
Nom.śauvaḥśauvauśauvāḥ
Gen.śauvasyaśauvayoḥśauvānām
Dat.śauvāyaśauvābhyāmśauvebhyaḥ
Instr.śauvenaśauvābhyāmśauvaiḥ
Acc.śauvamśauvauśauvān
Abl.śauvātśauvābhyāmśauvebhyaḥ
Loc.śauveśauvayoḥśauveṣu
Voc.śauvaśauvauśauvāḥ


f.sg.du.pl.
Nom.śauvīśauvyauśauvyaḥ
Gen.śauvyāḥśauvyoḥśauvīnām
Dat.śauvyaiśauvībhyāmśauvībhyaḥ
Instr.śauvyāśauvībhyāmśauvībhiḥ
Acc.śauvīmśauvyauśauvīḥ
Abl.śauvyāḥśauvībhyāmśauvībhyaḥ
Loc.śauvyāmśauvyoḥśauvīṣu
Voc.śauviśauvyauśauvyaḥ


n.sg.du.pl.
Nom.śauvamśauveśauvāni
Gen.śauvasyaśauvayoḥśauvānām
Dat.śauvāyaśauvābhyāmśauvebhyaḥ
Instr.śauvenaśauvābhyāmśauvaiḥ
Acc.śauvamśauveśauvāni
Abl.śauvātśauvābhyāmśauvebhyaḥ
Loc.śauveśauvayoḥśauveṣu
Voc.śauvaśauveśauvāni





Monier-Williams Sanskrit-English Dictionary
---

शौव [ śauva ] [ śauva ]1 m. f. n. ( fr. [ śvan ] ) relating or belonging to dogs , doggish , canine Lit. Pāṇ. Sch. Lit. Vop.

[ śauva ] m. N. of a partic. Udgītha Lit. MW.

n. a multitude or pack of dogs g. [ khaṇḍikādi ]

the nature or state of a dog Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,