Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिवाद

अभिवाद /abhivāda/ m. приветствие

существительное, м.р.

sg.du.pl.
Nom.abhivādaḥabhivādauabhivādāḥ
Gen.abhivādasyaabhivādayoḥabhivādānām
Dat.abhivādāyaabhivādābhyāmabhivādebhyaḥ
Instr.abhivādenaabhivādābhyāmabhivādaiḥ
Acc.abhivādamabhivādauabhivādān
Abl.abhivādātabhivādābhyāmabhivādebhyaḥ
Loc.abhivādeabhivādayoḥabhivādeṣu
Voc.abhivādaabhivādauabhivādāḥ



Monier-Williams Sanskrit-English Dictionary

 अभिवाद [ abhivāda ] [ abhi-vāda ] m. reverential salutation Lit. Mn. ii , 120 seqq. Lit. Gaut.

  (v.l. [ ati-vāda ] ) opprobrious or unfriendly speech , abuse Lit. MBh. xii , 9972.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,