Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रभामण्डल

प्रभामण्डल /prabhāmaṇḍala/ n. светящийся круг, нимб

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prabhāmaṇḍalamprabhāmaṇḍaleprabhāmaṇḍalāni
Gen.prabhāmaṇḍalasyaprabhāmaṇḍalayoḥprabhāmaṇḍalānām
Dat.prabhāmaṇḍalāyaprabhāmaṇḍalābhyāmprabhāmaṇḍalebhyaḥ
Instr.prabhāmaṇḍalenaprabhāmaṇḍalābhyāmprabhāmaṇḍalaiḥ
Acc.prabhāmaṇḍalamprabhāmaṇḍaleprabhāmaṇḍalāni
Abl.prabhāmaṇḍalātprabhāmaṇḍalābhyāmprabhāmaṇḍalebhyaḥ
Loc.prabhāmaṇḍaleprabhāmaṇḍalayoḥprabhāmaṇḍaleṣu
Voc.prabhāmaṇḍalaprabhāmaṇḍaleprabhāmaṇḍalāni



Monier-Williams Sanskrit-English Dictionary
---

  प्रभामण्डल [ prabhāmaṇḍala ] [ prabhā́-maṇḍala ] n. ( also [ °la-ka ] n. Lit. Kathās.) a circle or crown of rays Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,