Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवनति

अवनति /avanati/ f. спуск; заход (светил)

sg.du.pl.
Nom.avanatiḥavanatīavanatayaḥ
Gen.avanatyāḥ, avanateḥavanatyoḥavanatīnām
Dat.avanatyai, avanatayeavanatibhyāmavanatibhyaḥ
Instr.avanatyāavanatibhyāmavanatibhiḥ
Acc.avanatimavanatīavanatīḥ
Abl.avanatyāḥ, avanateḥavanatibhyāmavanatibhyaḥ
Loc.avanatyām, avanatauavanatyoḥavanatiṣu
Voc.avanateavanatīavanatayaḥ



Monier-Williams Sanskrit-English Dictionary

 अवनति [ avanati ] [ ava-nati ] f. setting (of luminaries) Lit. Śiś. ix , 8

  bowing down , stooping Lit. L.

  parallax Lit. VarBṛS. Lit. Sūryas.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,