Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्वितीयाचन्द्र

द्वितीयाचन्द्र /dvitīyā-candra/ m.
1) фаза луны на второй день первой половины лунного месяца
2) молодая луна

существительное, м.р.

sg.du.pl.
Nom.dvitīyācandraḥdvitīyācandraudvitīyācandrāḥ
Gen.dvitīyācandrasyadvitīyācandrayoḥdvitīyācandrāṇām
Dat.dvitīyācandrāyadvitīyācandrābhyāmdvitīyācandrebhyaḥ
Instr.dvitīyācandreṇadvitīyācandrābhyāmdvitīyācandraiḥ
Acc.dvitīyācandramdvitīyācandraudvitīyācandrān
Abl.dvitīyācandrātdvitīyācandrābhyāmdvitīyācandrebhyaḥ
Loc.dvitīyācandredvitīyācandrayoḥdvitīyācandreṣu
Voc.dvitīyācandradvitīyācandraudvitīyācandrāḥ



Monier-Williams Sanskrit-English Dictionary

---

  द्वितीयाचन्द्र [ dvitīyācandra ] [ dvitīyā-candra ] m. the moon of the 2nd day of the half-month , the young moon Lit. Ratn. iv , 2/3

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,