Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महिष

महिष /mahiṣa/
1. сильный, мощный
2.
1) бык
2) nom. pr. демон, убитый Пургой; см. दुर्गा

Adj., m./n./f.

m.sg.du.pl.
Nom.mahiṣaḥmahiṣaumahiṣāḥ
Gen.mahiṣasyamahiṣayoḥmahiṣāṇām
Dat.mahiṣāyamahiṣābhyāmmahiṣebhyaḥ
Instr.mahiṣeṇamahiṣābhyāmmahiṣaiḥ
Acc.mahiṣammahiṣaumahiṣān
Abl.mahiṣātmahiṣābhyāmmahiṣebhyaḥ
Loc.mahiṣemahiṣayoḥmahiṣeṣu
Voc.mahiṣamahiṣaumahiṣāḥ


f.sg.du.pl.
Nom.mahiṣīmahiṣyaumahiṣyaḥ
Gen.mahiṣyāḥmahiṣyoḥmahiṣīṇām
Dat.mahiṣyaimahiṣībhyāmmahiṣībhyaḥ
Instr.mahiṣyāmahiṣībhyāmmahiṣībhiḥ
Acc.mahiṣīmmahiṣyaumahiṣīḥ
Abl.mahiṣyāḥmahiṣībhyāmmahiṣībhyaḥ
Loc.mahiṣyāmmahiṣyoḥmahiṣīṣu
Voc.mahiṣimahiṣyaumahiṣyaḥ


n.sg.du.pl.
Nom.mahiṣammahiṣemahiṣāṇi
Gen.mahiṣasyamahiṣayoḥmahiṣāṇām
Dat.mahiṣāyamahiṣābhyāmmahiṣebhyaḥ
Instr.mahiṣeṇamahiṣābhyāmmahiṣaiḥ
Acc.mahiṣammahiṣemahiṣāṇi
Abl.mahiṣātmahiṣābhyāmmahiṣebhyaḥ
Loc.mahiṣemahiṣayoḥmahiṣeṣu
Voc.mahiṣamahiṣemahiṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

 महिष [ mahiṣa ] [ mahiṣá ] m. f. n. great , powerful Lit. Naigh. iii , 3

  [ mahiṣa ] m. ( with [ supará ] ) the sun Lit. AV.

  ( with or scil. [ mṛgá ] , once with [ mṛgā́ṇām ] ) a buffalo Lit. RV. (considered as the emblem of Yama and of a Jaina saint)

  a great priest Lit. Mahīdh.

  the son of a Kshatriya and a Tīvarī Lit. L.

  N. of an Asura (slain by Durgā or Skanda) Lit. MBh. Lit. Pur.

  of a Sādhya Lit. Hariv.

  of a sage (author of a Comm. on the Lit. Prāt. of the Yajur-veda) Lit. Cat.

  of a mountain in Śālmaladvīpa Lit. VP.

  m. pl. N. of a people Lit. Hariv.

  [ mahiṣī ] f. see below.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,