Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तोयपात

तोयपात /toya-pāta/ m. дождь; ливень

существительное, м.р.

sg.du.pl.
Nom.toyapātaḥtoyapātautoyapātāḥ
Gen.toyapātasyatoyapātayoḥtoyapātānām
Dat.toyapātāyatoyapātābhyāmtoyapātebhyaḥ
Instr.toyapātenatoyapātābhyāmtoyapātaiḥ
Acc.toyapātamtoyapātautoyapātān
Abl.toyapātāttoyapātābhyāmtoyapātebhyaḥ
Loc.toyapātetoyapātayoḥtoyapāteṣu
Voc.toyapātatoyapātautoyapātāḥ



Monier-Williams Sanskrit-English Dictionary

---

  तोयपात [ toyapāta ] [ tóya-pāta ] m. " waterfall " , rain Lit. VarBṛS. lxxxix , 19.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,