Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विचारवन्त्

विचारवन्त् /vicāravant/
1) рассудительный
2) осмотрительный, осторожный

Adj., m./n./f.

m.sg.du.pl.
Nom.vicāravānvicāravantauvicāravantaḥ
Gen.vicāravataḥvicāravatoḥvicāravatām
Dat.vicāravatevicāravadbhyāmvicāravadbhyaḥ
Instr.vicāravatāvicāravadbhyāmvicāravadbhiḥ
Acc.vicāravantamvicāravantauvicāravataḥ
Abl.vicāravataḥvicāravadbhyāmvicāravadbhyaḥ
Loc.vicāravativicāravatoḥvicāravatsu
Voc.vicāravanvicāravantauvicāravantaḥ


f.sg.du.pl.
Nom.vicāravatāvicāravatevicāravatāḥ
Gen.vicāravatāyāḥvicāravatayoḥvicāravatānām
Dat.vicāravatāyaivicāravatābhyāmvicāravatābhyaḥ
Instr.vicāravatayāvicāravatābhyāmvicāravatābhiḥ
Acc.vicāravatāmvicāravatevicāravatāḥ
Abl.vicāravatāyāḥvicāravatābhyāmvicāravatābhyaḥ
Loc.vicāravatāyāmvicāravatayoḥvicāravatāsu
Voc.vicāravatevicāravatevicāravatāḥ


n.sg.du.pl.
Nom.vicāravatvicāravantī, vicāravatīvicāravanti
Gen.vicāravataḥvicāravatoḥvicāravatām
Dat.vicāravatevicāravadbhyāmvicāravadbhyaḥ
Instr.vicāravatāvicāravadbhyāmvicāravadbhiḥ
Acc.vicāravatvicāravantī, vicāravatīvicāravanti
Abl.vicāravataḥvicāravadbhyāmvicāravadbhyaḥ
Loc.vicāravativicāravatoḥvicāravatsu
Voc.vicāravatvicāravantī, vicāravatīvicāravanti





Monier-Williams Sanskrit-English Dictionary

  विचारवत् [ vicāravat ] [ vi-cāra--vat m. f. n. proceeding with consideration , considerate , prudent Lit. Śatr. Lit. Kāv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,