Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैजयन्तिका

वैजयन्तिका /vaijayantikā/ f. знамя, флаг

sg.du.pl.
Nom.vaijayantikāvaijayantikevaijayantikāḥ
Gen.vaijayantikāyāḥvaijayantikayoḥvaijayantikānām
Dat.vaijayantikāyaivaijayantikābhyāmvaijayantikābhyaḥ
Instr.vaijayantikayāvaijayantikābhyāmvaijayantikābhiḥ
Acc.vaijayantikāmvaijayantikevaijayantikāḥ
Abl.vaijayantikāyāḥvaijayantikābhyāmvaijayantikābhyaḥ
Loc.vaijayantikāyāmvaijayantikayoḥvaijayantikāsu
Voc.vaijayantikevaijayantikevaijayantikāḥ



Monier-Williams Sanskrit-English Dictionary

---

 वैजयन्तिक [ vaijayantika ] [ vaijayantika ] m. f. n. bearing a flag , a flag-bearer Lit. L.

  [ vaijayantikā ] f. a flag , banner Lit. Mālatīm.

  a kind of pearl necklace (in Prākṛit) Lit. Vikr.

  Sesbania Aegyptiaca Lit. L.

  Premna Spinosa Lit. Bhpr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,