Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सविनय

सविनय /savinaya/
1) благовоспитанный
2) скромный
3) покорный, смирённый;
Acc. [drone1]सविनयम्[/drone1] adv. а) скромно б) покорно в) почтительно

Adj., m./n./f.

m.sg.du.pl.
Nom.savinayaḥsavinayausavinayāḥ
Gen.savinayasyasavinayayoḥsavinayānām
Dat.savinayāyasavinayābhyāmsavinayebhyaḥ
Instr.savinayenasavinayābhyāmsavinayaiḥ
Acc.savinayamsavinayausavinayān
Abl.savinayātsavinayābhyāmsavinayebhyaḥ
Loc.savinayesavinayayoḥsavinayeṣu
Voc.savinayasavinayausavinayāḥ


f.sg.du.pl.
Nom.savinayāsavinayesavinayāḥ
Gen.savinayāyāḥsavinayayoḥsavinayānām
Dat.savinayāyaisavinayābhyāmsavinayābhyaḥ
Instr.savinayayāsavinayābhyāmsavinayābhiḥ
Acc.savinayāmsavinayesavinayāḥ
Abl.savinayāyāḥsavinayābhyāmsavinayābhyaḥ
Loc.savinayāyāmsavinayayoḥsavinayāsu
Voc.savinayesavinayesavinayāḥ


n.sg.du.pl.
Nom.savinayamsavinayesavinayāni
Gen.savinayasyasavinayayoḥsavinayānām
Dat.savinayāyasavinayābhyāmsavinayebhyaḥ
Instr.savinayenasavinayābhyāmsavinayaiḥ
Acc.savinayamsavinayesavinayāni
Abl.savinayātsavinayābhyāmsavinayebhyaḥ
Loc.savinayesavinayayoḥsavinayeṣu
Voc.savinayasavinayesavinayāni





Monier-Williams Sanskrit-English Dictionary

---

  सविनय [ savinaya ] [ sa-vinaya ] m. f. n. having good behaviour or propriety , well-conducted , well-behaved , modest ( [ am ] ind. ) Lit. Kāv. Lit. Kathās.

   [ savinayam ] ind. , see [ savinaya ]

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,