Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शेष्य

शेष्य /śeṣya/ pn. от शिष् II

Adj., m./n./f.

m.sg.du.pl.
Nom.śeṣyaḥśeṣyauśeṣyāḥ
Gen.śeṣyasyaśeṣyayoḥśeṣyāṇām
Dat.śeṣyāyaśeṣyābhyāmśeṣyebhyaḥ
Instr.śeṣyeṇaśeṣyābhyāmśeṣyaiḥ
Acc.śeṣyamśeṣyauśeṣyān
Abl.śeṣyātśeṣyābhyāmśeṣyebhyaḥ
Loc.śeṣyeśeṣyayoḥśeṣyeṣu
Voc.śeṣyaśeṣyauśeṣyāḥ


f.sg.du.pl.
Nom.śeṣyāśeṣyeśeṣyāḥ
Gen.śeṣyāyāḥśeṣyayoḥśeṣyāṇām
Dat.śeṣyāyaiśeṣyābhyāmśeṣyābhyaḥ
Instr.śeṣyayāśeṣyābhyāmśeṣyābhiḥ
Acc.śeṣyāmśeṣyeśeṣyāḥ
Abl.śeṣyāyāḥśeṣyābhyāmśeṣyābhyaḥ
Loc.śeṣyāyāmśeṣyayoḥśeṣyāsu
Voc.śeṣyeśeṣyeśeṣyāḥ


n.sg.du.pl.
Nom.śeṣyamśeṣyeśeṣyāṇi
Gen.śeṣyasyaśeṣyayoḥśeṣyāṇām
Dat.śeṣyāyaśeṣyābhyāmśeṣyebhyaḥ
Instr.śeṣyeṇaśeṣyābhyāmśeṣyaiḥ
Acc.śeṣyamśeṣyeśeṣyāṇi
Abl.śeṣyātśeṣyābhyāmśeṣyebhyaḥ
Loc.śeṣyeśeṣyayoḥśeṣyeṣu
Voc.śeṣyaśeṣyeśeṣyāṇi





Monier-Williams Sanskrit-English Dictionary

---

 शेष्य [ śeṣya ] [ śeṣya ] m. f. n. to be left or ignored or neglected Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,