Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवकाशद

अवकाशद /avakāśa-da/
1. дающий приют, кров
2. m. укрыватель краденого

Adj., m./n./f.

m.sg.du.pl.
Nom.avakāśadaḥavakāśadauavakāśadāḥ
Gen.avakāśadasyaavakāśadayoḥavakāśadānām
Dat.avakāśadāyaavakāśadābhyāmavakāśadebhyaḥ
Instr.avakāśadenaavakāśadābhyāmavakāśadaiḥ
Acc.avakāśadamavakāśadauavakāśadān
Abl.avakāśadātavakāśadābhyāmavakāśadebhyaḥ
Loc.avakāśadeavakāśadayoḥavakāśadeṣu
Voc.avakāśadaavakāśadauavakāśadāḥ


f.sg.du.pl.
Nom.avakāśadāavakāśadeavakāśadāḥ
Gen.avakāśadāyāḥavakāśadayoḥavakāśadānām
Dat.avakāśadāyaiavakāśadābhyāmavakāśadābhyaḥ
Instr.avakāśadayāavakāśadābhyāmavakāśadābhiḥ
Acc.avakāśadāmavakāśadeavakāśadāḥ
Abl.avakāśadāyāḥavakāśadābhyāmavakāśadābhyaḥ
Loc.avakāśadāyāmavakāśadayoḥavakāśadāsu
Voc.avakāśadeavakāśadeavakāśadāḥ


n.sg.du.pl.
Nom.avakāśadamavakāśadeavakāśadāni
Gen.avakāśadasyaavakāśadayoḥavakāśadānām
Dat.avakāśadāyaavakāśadābhyāmavakāśadebhyaḥ
Instr.avakāśadenaavakāśadābhyāmavakāśadaiḥ
Acc.avakāśadamavakāśadeavakāśadāni
Abl.avakāśadātavakāśadābhyāmavakāśadebhyaḥ
Loc.avakāśadeavakāśadayoḥavakāśadeṣu
Voc.avakāśadaavakāśadeavakāśadāni





Monier-Williams Sanskrit-English Dictionary

  अवकाशद [ avakāśada ] [ ava-kāśá-da m. f. n. giving opportunity , granting the use of in comp.) Lit. Mn. ix , 271 and 278 Lit. Yājñ. 11 , 276.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,