Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विद्वेष्य

विद्वेष्य /vidveṣya/ вызывающий ненависть, ненавистный

Adj., m./n./f.

m.sg.du.pl.
Nom.vidveṣyaḥvidveṣyauvidveṣyāḥ
Gen.vidveṣyasyavidveṣyayoḥvidveṣyāṇām
Dat.vidveṣyāyavidveṣyābhyāmvidveṣyebhyaḥ
Instr.vidveṣyeṇavidveṣyābhyāmvidveṣyaiḥ
Acc.vidveṣyamvidveṣyauvidveṣyān
Abl.vidveṣyātvidveṣyābhyāmvidveṣyebhyaḥ
Loc.vidveṣyevidveṣyayoḥvidveṣyeṣu
Voc.vidveṣyavidveṣyauvidveṣyāḥ


f.sg.du.pl.
Nom.vidveṣyāvidveṣyevidveṣyāḥ
Gen.vidveṣyāyāḥvidveṣyayoḥvidveṣyāṇām
Dat.vidveṣyāyaividveṣyābhyāmvidveṣyābhyaḥ
Instr.vidveṣyayāvidveṣyābhyāmvidveṣyābhiḥ
Acc.vidveṣyāmvidveṣyevidveṣyāḥ
Abl.vidveṣyāyāḥvidveṣyābhyāmvidveṣyābhyaḥ
Loc.vidveṣyāyāmvidveṣyayoḥvidveṣyāsu
Voc.vidveṣyevidveṣyevidveṣyāḥ


n.sg.du.pl.
Nom.vidveṣyamvidveṣyevidveṣyāṇi
Gen.vidveṣyasyavidveṣyayoḥvidveṣyāṇām
Dat.vidveṣyāyavidveṣyābhyāmvidveṣyebhyaḥ
Instr.vidveṣyeṇavidveṣyābhyāmvidveṣyaiḥ
Acc.vidveṣyamvidveṣyevidveṣyāṇi
Abl.vidveṣyātvidveṣyābhyāmvidveṣyebhyaḥ
Loc.vidveṣyevidveṣyayoḥvidveṣyeṣu
Voc.vidveṣyavidveṣyevidveṣyāṇi





Monier-Williams Sanskrit-English Dictionary

---

  विद्वेष्य [ vidveṣya ] [ vi-dveṣya ] m. f. n. hated , disliked , hateful to (comp.) Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,