Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पिण्दोपजीविन्

पिण्दोपजीविन् /piṇdopajīvin/ (/piṇḍa + upa-jīvin/)
1) живущий на пожертвования
2) находящийся на чьём-л. содержании

Adj., m./n./f.

m.sg.du.pl.
Nom.piṇḍopajīvīpiṇḍopajīvinaupiṇḍopajīvinaḥ
Gen.piṇḍopajīvinaḥpiṇḍopajīvinoḥpiṇḍopajīvinām
Dat.piṇḍopajīvinepiṇḍopajīvibhyāmpiṇḍopajīvibhyaḥ
Instr.piṇḍopajīvināpiṇḍopajīvibhyāmpiṇḍopajīvibhiḥ
Acc.piṇḍopajīvinampiṇḍopajīvinaupiṇḍopajīvinaḥ
Abl.piṇḍopajīvinaḥpiṇḍopajīvibhyāmpiṇḍopajīvibhyaḥ
Loc.piṇḍopajīvinipiṇḍopajīvinoḥpiṇḍopajīviṣu
Voc.piṇḍopajīvinpiṇḍopajīvinaupiṇḍopajīvinaḥ


f.sg.du.pl.
Nom.piṇḍopajīvinīpiṇḍopajīvinyaupiṇḍopajīvinyaḥ
Gen.piṇḍopajīvinyāḥpiṇḍopajīvinyoḥpiṇḍopajīvinīnām
Dat.piṇḍopajīvinyaipiṇḍopajīvinībhyāmpiṇḍopajīvinībhyaḥ
Instr.piṇḍopajīvinyāpiṇḍopajīvinībhyāmpiṇḍopajīvinībhiḥ
Acc.piṇḍopajīvinīmpiṇḍopajīvinyaupiṇḍopajīvinīḥ
Abl.piṇḍopajīvinyāḥpiṇḍopajīvinībhyāmpiṇḍopajīvinībhyaḥ
Loc.piṇḍopajīvinyāmpiṇḍopajīvinyoḥpiṇḍopajīvinīṣu
Voc.piṇḍopajīvinipiṇḍopajīvinyaupiṇḍopajīvinyaḥ


n.sg.du.pl.
Nom.piṇḍopajīvipiṇḍopajīvinīpiṇḍopajīvīni
Gen.piṇḍopajīvinaḥpiṇḍopajīvinoḥpiṇḍopajīvinām
Dat.piṇḍopajīvinepiṇḍopajīvibhyāmpiṇḍopajīvibhyaḥ
Instr.piṇḍopajīvināpiṇḍopajīvibhyāmpiṇḍopajīvibhiḥ
Acc.piṇḍopajīvipiṇḍopajīvinīpiṇḍopajīvīni
Abl.piṇḍopajīvinaḥpiṇḍopajīvibhyāmpiṇḍopajīvibhyaḥ
Loc.piṇḍopajīvinipiṇḍopajīvinoḥpiṇḍopajīviṣu
Voc.piṇḍopajīvin, piṇḍopajīvipiṇḍopajīvinīpiṇḍopajīvīni





Monier-Williams Sanskrit-English Dictionary

---

  पिण्डोपजीविन् [ piṇḍopajīvin ] [ piṇḍopajīvin ] m. f. n. living on morsels offered by another , nourished by another Lit. Mcar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,