Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षयिन्

क्षयिन् /kṣayin/
1) исчезающий
2) убывающий, иссякающий
3) гибнущий
4) приходящий в упадок

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣayīkṣayiṇaukṣayiṇaḥ
Gen.kṣayiṇaḥkṣayiṇoḥkṣayiṇām
Dat.kṣayiṇekṣayibhyāmkṣayibhyaḥ
Instr.kṣayiṇākṣayibhyāmkṣayibhiḥ
Acc.kṣayiṇamkṣayiṇaukṣayiṇaḥ
Abl.kṣayiṇaḥkṣayibhyāmkṣayibhyaḥ
Loc.kṣayiṇikṣayiṇoḥkṣayiṣu
Voc.kṣayinkṣayiṇaukṣayiṇaḥ


f.sg.du.pl.
Nom.kṣayinīkṣayinyaukṣayinyaḥ
Gen.kṣayinyāḥkṣayinyoḥkṣayinīnām
Dat.kṣayinyaikṣayinībhyāmkṣayinībhyaḥ
Instr.kṣayinyākṣayinībhyāmkṣayinībhiḥ
Acc.kṣayinīmkṣayinyaukṣayinīḥ
Abl.kṣayinyāḥkṣayinībhyāmkṣayinībhyaḥ
Loc.kṣayinyāmkṣayinyoḥkṣayinīṣu
Voc.kṣayinikṣayinyaukṣayinyaḥ


n.sg.du.pl.
Nom.kṣayikṣayiṇīkṣayīṇi
Gen.kṣayiṇaḥkṣayiṇoḥkṣayiṇām
Dat.kṣayiṇekṣayibhyāmkṣayibhyaḥ
Instr.kṣayiṇākṣayibhyāmkṣayibhiḥ
Acc.kṣayikṣayiṇīkṣayīṇi
Abl.kṣayiṇaḥkṣayibhyāmkṣayibhyaḥ
Loc.kṣayiṇikṣayiṇoḥkṣayiṣu
Voc.kṣayin, kṣayikṣayiṇīkṣayīṇi





Monier-Williams Sanskrit-English Dictionary
---

 क्षयिन् [ kṣayin ] [ kṣayin m. f. n. ( Lit. Pāṇ. 3-2 , 157) wasting , decaying , waning Lit. Mn. ix , 314 Lit. Ragh. Lit. Daś. Lit. Bhartṛ.

  perishable Lit. Śak. Lit. Megh.

  consumptive Lit. Mn. iii , 7 Lit. MBh. xiii , 5089 Lit. VarBṛ. xxiii , 17.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,