Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शताङ्ग

शताङ्ग /śatāṅga/ (/śata + aṅga/) bah. расчленённый на сто частей

Adj., m./n./f.

m.sg.du.pl.
Nom.śatāṅgaḥśatāṅgauśatāṅgāḥ
Gen.śatāṅgasyaśatāṅgayoḥśatāṅgānām
Dat.śatāṅgāyaśatāṅgābhyāmśatāṅgebhyaḥ
Instr.śatāṅgenaśatāṅgābhyāmśatāṅgaiḥ
Acc.śatāṅgamśatāṅgauśatāṅgān
Abl.śatāṅgātśatāṅgābhyāmśatāṅgebhyaḥ
Loc.śatāṅgeśatāṅgayoḥśatāṅgeṣu
Voc.śatāṅgaśatāṅgauśatāṅgāḥ


f.sg.du.pl.
Nom.śatāṅgāśatāṅgeśatāṅgāḥ
Gen.śatāṅgāyāḥśatāṅgayoḥśatāṅgānām
Dat.śatāṅgāyaiśatāṅgābhyāmśatāṅgābhyaḥ
Instr.śatāṅgayāśatāṅgābhyāmśatāṅgābhiḥ
Acc.śatāṅgāmśatāṅgeśatāṅgāḥ
Abl.śatāṅgāyāḥśatāṅgābhyāmśatāṅgābhyaḥ
Loc.śatāṅgāyāmśatāṅgayoḥśatāṅgāsu
Voc.śatāṅgeśatāṅgeśatāṅgāḥ


n.sg.du.pl.
Nom.śatāṅgamśatāṅgeśatāṅgāni
Gen.śatāṅgasyaśatāṅgayoḥśatāṅgānām
Dat.śatāṅgāyaśatāṅgābhyāmśatāṅgebhyaḥ
Instr.śatāṅgenaśatāṅgābhyāmśatāṅgaiḥ
Acc.śatāṅgamśatāṅgeśatāṅgāni
Abl.śatāṅgātśatāṅgābhyāmśatāṅgebhyaḥ
Loc.śatāṅgeśatāṅgayoḥśatāṅgeṣu
Voc.śatāṅgaśatāṅgeśatāṅgāni





Monier-Williams Sanskrit-English Dictionary

  शताङ्ग [ śatāṅga ] [ śatāṅga m. f. n. hundred-membered , manifold (applied to musical instruments = " played upon in numerous ways " ) Lit. MBh.

   [ śatāṅga m. a chariot Lit. L.

   Dalbergia Ougeinensis Lit. L.

   N. of a Dānava Lit. Hariv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,