Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भ्रातृव्य

भ्रातृव्य /bhrātṛvya/ m.
1) двоюродный брат (со стороны отца)
2) соперник; противник

существительное, м.р.

sg.du.pl.
Nom.bhrātṛvyaḥbhrātṛvyaubhrātṛvyāḥ
Gen.bhrātṛvyasyabhrātṛvyayoḥbhrātṛvyāṇām
Dat.bhrātṛvyāyabhrātṛvyābhyāmbhrātṛvyebhyaḥ
Instr.bhrātṛvyeṇabhrātṛvyābhyāmbhrātṛvyaiḥ
Acc.bhrātṛvyambhrātṛvyaubhrātṛvyān
Abl.bhrātṛvyātbhrātṛvyābhyāmbhrātṛvyebhyaḥ
Loc.bhrātṛvyebhrātṛvyayoḥbhrātṛvyeṣu
Voc.bhrātṛvyabhrātṛvyaubhrātṛvyāḥ



Monier-Williams Sanskrit-English Dictionary

---

 भ्रातृव्य [ bhrātṛvya ] [ bhrā́tṛvya ] m. a father's brother's son , cousin Lit. AV. Lit. Rājat.

  ( mostly with [ á-priya ] , [ dviṣát ] ) a hostile cousin , rival , adversary , enemy Lit. AV. Lit. VS. Lit. Br. Lit. R. Lit. BhP.

  [ bhrātṛvya ] n. ( with [ indrasya ] ) N. of a Sāman Lit. ĀrshBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,